________________
-
-
-
स्वस्ति मंगल श्रीमज्जिनेन्द्रमभिवन्द्य जगत्त्रयेशं, स्याद्वादनायकमनन्तचतुष्टयाह । श्रीमूलसंघ सुदृशां सुकृतक हेतु नेन्द्रवज्ञविधिरेष मयाऽभ्यधायि ॥१॥ स्वस्तित्रिलोकगुरवे जिन पंगवाय.स्वस्ति स्वभाव. महिमोदय सुस्थिताय । स्वस्ति प्रकाशलहजोजितहडमवाच. स्वस्ति प्रसन्नललिता तवेभवाय ॥२॥ रसग्न्युच्छल तिमलबोधसुधाप्लवाय, स्वस्ति स्व. भावपरभावविभालकाय ।स्वस्ति निलोकविततेकचिदुद्दगमाय स्वस्ति निकालसकलायतविस्तृताय ॥३॥ द्रव्यन्य शुद्धिमधिगम्य यथानुरूपं, भावस्य शुद्धिनविकासधिगन्तुकामः। आलम्बनानि विविधान्यचलंब्यकलगन्, मृतार्थयलपुरूपस्य करोमि यज्ञं ॥ अहत्पुराण पुरुपोत्तमपावनानि. वस्तून्यनूननखिलान्यवर्मक एव । अरिमन् ज्वलद्विमलकेवलबोध वही, पुण्यं समप्रमहमेकारना जुहोमि ॥५॥
freeति मानाय नमतिमा परिपुप्पामलिं क्षिपेन ।