________________
१८
मंगलाणं च सव्वेसिं पढमं अर्हमित्यक्षर ब्रह्मवाचकं सिद्धचकस्य सद्वीजं सर्वतः
जैन पूजा पाठ सग्रह
होइ मंगलं ॥ ४ ॥ परमेष्ठिनः ।
प्रणमाम्यहं ॥ ५ ॥
मोक्षलक्ष्मीनिकेतनं ।
कर्माष्टकविनिर्मुक्तं सम्यक्त्वादिगुणोपेतं सिद्धचक्रं नमाम्यहं ॥ ६ ॥ विघ्नौघाः प्रलयं यान्ति शाकिनी - भूत - पन्नगाः । विषो निर्विषतां याति स्तूयमाने जिनेश्वरे ॥ ७ ॥
इत्याशीर्वाद पुष्पाजलि क्षिपेत । पंचकल्याणक अर्थ
उदकचन्दनसन्दुल पुष्पकैश्चरुसुदीपसुधूप फलार्धकैः । धवलमंगलगानरवाकुले जिनगृहे जिननाथमहं यजे ॥
हो भगवान के गर्भजन्मतपज्ञान निर्वाण पक्ष कल्याणकेभ्यो अर्ध्य निर्वपामीति स्वाहा । पंच परमेष्ठी का अर्ध
उदकचन्दनतन्दुल पुष्पकैश्चरुसुदीपसुधूप फलार्धकः । धवलमंगलगान रवाकुले जिनगृहे जिन इष्टमहं यजे ॥
ॐ ह्रीं श्री अरहन्त सिद्धाचार्योपाध्याय सर्वसाधुभ्यो अर्ध्य निर्वपामीति स्वाश । सहस्रनाम का अर्थ उदकचन्दनतन्दुल पुष्पकैश्वरुसुदीपसुधूप फलार्धकैः । धवल मंगलगान रवाकुले जिनगृहे जिननाम अहं यजे ॥
ॐ ही श्री भगपज्जिनसहस्रनामेभ्यो अर्ध्य निर्वपामीति स्वाहा