________________
..
mo uru
-
कोष्ठत्थधान्योपममेकवीजं सम्भिन्नसंश्रोतृपदानुसारि । चतुर्विधं वुद्धिवलं दधानाः स्वस्ति कियासुः परमर्पयोनः॥ संस्पर्शनं संश्रवणं च दूरादास्वादनघ्राणविलोकतानि । दिव्यान्मतिज्ञानवलादहन्तःस्वस्तिक्रियासुःपरमर्पयो नः॥ प्रज्ञाप्रधानाः श्रमणासमृद्धाः प्रत्येकवुद्धा दशलवपूर्वैः। प्रवादिनोऽष्टांगनिमित्तविज्ञाःस्वस्ति क्रियासु.परमर्षयोनगर जज्ञावलिश्रेणिफलांबुतन्तु प्रसूनवीजांकुरचारणाहाः । नमोऽङ्गाणस्वरविहारिणश्च स्वस्तिक्रियासुःपरमर्पयो नः।। अणिम्निदक्षा कुशलामहिम्निलघिम्निशक्ताकृतिनोगरिम्णि मनोवपुर्वाग्वलिनश्च नित्यं, स्वस्ति क्रियासुःपरमर्पयो नः॥ सकामरूपित्ववशित्वमैश्यं प्राकाम्य मन्तद्धिमथाप्तिमाताः। तथाऽप्रतीघातगुणप्रधानाःस्वस्ति क्रियासुः परमर्पयो नः॥ दीप्तं च तप्तं च तथा महोगं घोरं तपो घोरपराक्रमस्थाः। ब्रह्मापरंघोरगुणाश्चरन्तःस्वस्ति क्रियासुः परमर्षयो नः॥ आमर्प सर्वोपधयस्तथाशीविपं विपादृष्टि विषविपाश्च । सखिल विड्जल्लमलापधीशाः स्वस्ति क्रियासुःपरमर्पयो नः क्षीरंवदन्तोऽत्र घृतं सवन्तो मधुस्रवन्तोऽप्यमृतस्त्रवन्तः। अक्षोणसंवासमहानसाश्च स्वस्ति क्रियासुः परमर्षयो नः॥
इति स्यस्ति माल विधान ।