________________
विश्वात्मा विश्वलोकेशो विश्वतश्चनुरक्षर. । विश्वविद्विश्वविद्यशो विश्वयोनिरनीश्वर ॥ ३ ॥ विश्वदृश्वा विभर्घाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधिधा. शाश्वतो विश्वतोमुखः ॥४॥ विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्तिनिनेश्वर । विश्वदृक् विश्वभूतेशो विश्वज्योतिरनीश्वर ॥ ५ ॥ जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः । अनन्तजिदचिन्त्यात्मा भव्यबन्धुरवन्धनः ॥ ६ ॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः ।। परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ ७॥ स्वयंज्योतिरजोजन्मा ब्रह्मयोनिरयोनिजः । मोहारिविजयी जेता धर्मचक्री दयाध्वजः ॥ ८॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चितः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वरः ।।६।। शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः। सिद्धः सिद्धान्तविद् ध्येयः सिद्धसाध्यो जगद्धितः॥१०॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । प्रभूष्णुरजरोऽजर्यो भ्राजिष्णु(श्वरोऽव्ययः ॥११॥ विभावसुरसम्भूष्णुः स्वयम्भूष्णुः पुरातनः। परमात्मा परंज्योतिस्त्रिजगत्परमेश्वरः ॥१२॥
इति श्रीमदादिशतम् ।। १॥ [प्रत्येक शतकके अन्तमे उदकचदनतदुल आटि श्लोक पढकर अर्घ चढाना चाहिये।] दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासन' ! पतात्मा परमज्योतिधर्माध्यक्षो दमीश्वरः ॥ १॥