SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३३. जन पूजा पाठ मप्रह नमस्ते चीण-मोहाय मीण-टोपाय ते नमः ॥२४n नमः मुगतयं तुभ्य शोभना गतिमीयुपे । नमस्तेजीन्द्रिय-खान-सुसायानिन्द्रियात्मने ॥२५॥ काय-बन्धननिमोनाटकायाय नमोऽस्तु ते । नमस्तुभ्यमयोगाय योगिनामधियोगिने ॥२६|| अवेढाय नमस्तुभ्यमकपायाय ते नमः । नम. परम-योगीन्द्र-वन्दितानि-द्वयाय ते ॥२७॥ नम परम-विज्ञान नमः परम-सयम ।। नमः परमग्दृष्ट-परमार्थाय ते नमः ॥२८॥ नमस्तुभ्यमलेश्याय शुकलेश्याशक-स्पृशे । नमो भव्येतरावस्थाव्यतीताय विमोक्षणे ॥२६॥ सन्यसंजिदयावस्थाव्यतिरिक्तामलात्मने । नमस्ते बीतसंज्ञाय नमः क्षायिकदृष्टये ॥३०॥ अनाहाराय तृप्ताय नमः परमभाजुषे ।। व्यतीताशेपदोषाय भवाब्धेः पारमीयपे ॥३१॥ अजराय् नमस्तुभ्यं नमस्ते ऽतातजन्मन । अमृत्यवे नमस्तुभ्यमचलायातरात्मने ॥ ३२॥ अलमास्ता गुणस्तोत्रमनन्तास्तावका गुणाः । त्वं नामस्मृतिमात्रेण पर्युपासिसिषामहे ।। ३३ ।। एव स्तुत्वा जिन देव भक्त्या परमया सुधीः । पठेदष्टोत्तरं नाम्ना सहस्र पाप-शान्तये ॥३४॥ इति प्रस्तावना प्रसिद्धाष्ट-सहस्रद्धलक्षण त्वा गिरा पतिम् । नाम्नामष्टसहस्रण तोष्टमोऽभीष्टसिद्धये ॥१॥ श्रीमान्स्वयम्भूषभःशभव शभुरात्मभूः। स्वयंप्रभः प्रभुीक्ता विश्वभूरपुनर्भवः ॥ २ ॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy