________________
जन पूजा पाठ सग्रह
स नीरजाः स्याटपरोऽघवान्वा तद्दोपकीत्यैव न ते गुणित्वम् । स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ॥ कर्मस्थितिं जन्तुरनेक-भूमि नयत्यमु सा च परस्परस्य । त्वं नेतृ-भावं हि तयोर्भवाब्धौ जिनेन्द्र नौ नाविकयोरिवाख्यः।। सुखाय दुःखानि गुणायदोपान्धर्माय पापानि समाचरन्ति । तैलाय वालाः सिकता-समूहं निपीडयन्ति स्फुटमत्वदीयाः॥ विपापहारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च । भ्राम्यन्त्यहोन त्वमिति स्मरन्ति पर्याय-नामानि तवैव तानि।। चित्ते न किञ्चित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ।। त्रिकाल-तच त्वमवैत्रिलोकी-स्वामीति संख्या-नियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यंस्तेऽन्येऽपि चेद्व्याप्स्यदमूनपीदम्।। नाकस्य पत्युः परिकम रम्यं नागम्यरूपस्य तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानोसद्विभ्रतच्छत्रमिवादरेण ॥ क्वोपेक्षकस्त्वं क सुखोपदेशःस चेत्किमिच्छा-प्रतिकूल-वादः । क्कासी व वा सर्वजगत्प्रियत्व तन्नो यथातथ्यमवेविचं ते ॥ तुङ्गात्फलं यत्तदकिञ्चनाच प्राप्यं समृद्धान धनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवाद्र कापि निर्याति धुनी पयोधेः॥ त्रैलोक्य-सेवा-नियमाय दण्डं दः यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्य भवतः कुतस्त्यं तत्कर्म-योगाद्यदि वा तवास्तु ॥ श्रिया परं पश्यति साधु निःस्वःश्रीमान्न कश्चित्कृपणं त्वदन्यः। यथा प्रकाश-स्थितमन्धकारम्थायीक्षतेऽसौ न तथा तमःस्थम्।।