SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ विपापहारस्तोत्रम् [श्रीधनक्षय] स्वात्म-म्धितः सर्व-गतः समस्त-व्यापार-वेदी विनिवृत्त-सङ्गः। प्रवृद्ध-कालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ परेचिन्यं युग-भारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽध मेऽसौ वृपभो न भानोः किमप्रवेशे विशति प्रदीपः।। तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुवन्धम् । स्वल्पेन बोधेन ततोऽधिकार्थ वातायनेनेव निरूपयामि ॥ त्वं विश्वश्वा सकलेरदृश्यो विद्वानशेपं निखिलैरवेद्यः । वक्तुं कियान्कीदृश इत्यशक्यःस्तुतिस्ततोऽशक्तिकथा तवास्तु॥ व्यापीडितं बालमिवात्म-टोपेरुल्लापता लोकमवापिपस्त्वम् । हिताहितान्वेपणमान्यभाजः सर्वस्य जन्तोरसि वाल-वैद्यः॥ दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत दर्शिताशः । संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेभिमत नताय ॥६॥ उपति भक्त्या मुमुखःमुखानि त्वयि स्वभावाद्विमुखश्च दुःखम् ।। सदावदात-धुतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ||७|| अगाधताब्धेः स यतः पयोधिर्मरोच तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ।। तवानवस्था परमार्थ-तत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमपीविरुद्ध-वृत्तोऽपि समन्जसस्त्वम् । स्मरः मुदग्धो भवतेव तस्मिन्नुभूलितात्मायदि नाम शम्भुः। अशेत वृन्दोपहतोऽपि विष्णुः कि गृह्यते येन भवानजागः ॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy