________________
म्ववृद्धिनिःक्षाम-निमेषभाजि प्रत्यत्तमात्मानुभवेपि मृढः ।, कि चासिल गय-निवर्ति-योधस्वरूपमध्यक्षमवैति लोकः ॥ तम्यात्मजन्नम्य पितनि देव नांवेञ्चगायन्ति कुलप्रकाश्य । तेज्यापि नन्वाश्मनमिन्यपश्यं पाणो कृत हेम पुनम्न्यजन्ति। दनखिलोक्यां पटहोऽभिभृताः सुरासुरास्तस्य महान्स लाभः। मोहस्य मोहन्त्याय को विगद्धमुलस्य नाशो बलवद्विरोधः॥ मार्गस्चर्यको दरशे विगुक्तंभनुर्गनीनां गहनं परेण । सर्व मया मिति रमन रं मा कदाचिद्भुजमालुलोक ।। स्वर्भानुरम्य हरि जाम्भः म्यान्तवातोऽम्बुनिधेविधानः । मंसार-भोगग्य वियोग-भावो विपत्न-पूयुढयाम्त्वदन्ये ।। अजाननस्त्वां नमतः फल यनझानतोऽन्यं न तु देवतेति । हरिन्मणि काचधिया दधानम्नं नम्य बुद्धया वहतो न रिक्तः।। प्रगम्न-वाचनतराः कपायदग्धम्य देव-व्यवहारमाहुः । गनम्य दीपम्य हि नन्दिनत्यं दृष्टं कपालम्य च मगलत्वम् ।। नाना मेकार्थमदस्त्वदत्तं हिन बनस्ते निशमय्य वक्तः । निटोपनां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण ॥ नक्कापियाञ्छावने च वाक्तकाले कचिन्कोपि तथा नियोगः। न पश्याम्यम्युधिमित्युदंशुः स्वयं हि शीनद्युतिरभ्युदेति ।। गुणा गीराः परमाः प्रमन्ना बहु-प्रकारा वहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ।