SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ दृष्टं जिनेन्द्रभवनं मणि-रत-हेम- . __ सारोज्ज्वलैः कलश-चामर-दर्पणायैः । सन्मंगलैः सततंमष्टशत-प्रभेदै विभाजितं विमल-मौक्तिक-दामशोभम् ॥६॥ दृष्टं जिनेन्द्रमवनं वरदेवदारु कर्पूर-चन्दन-तरुष्क-सुगन्धिधूपैः। मेघायमानगगने पवनाभिवात चञ्चचलद्विमल-केतन-तुङ्ग-शालम् ॥७॥ दृष्टं जिनेन्द्रभवनं धवलातपत्र , च्छाया-निमग्न-तनु-यक्षकुमार-वृन्दैः । दोधूयमान-सित-चामर-पंक्तिभासं भामण्डल-द्युतियुत-प्रतिमाभिरामम् ॥८॥ दृष्टं जिनेन्द्रभवनं विविधप्रकार . पुष्पोपहार-रमणीय-सुरत्नभूमिः। नित्यं वसन्ततिलकश्रियमादधानं सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्धम् ।।६।। दृष्टं मयाध मणि-काश्चन-चित्र-तुङ्ग सिंहासनादि-जिनबिम्ब-विभूतियुक्तम् । चैत्यालयं यदतुलं परिकीर्तितं मे सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्धम् ॥१०॥. इति दृष्टाष्टकम्
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy