________________
दृष्टं जिनेन्द्रभवनं मणि-रत-हेम- .
__ सारोज्ज्वलैः कलश-चामर-दर्पणायैः । सन्मंगलैः सततंमष्टशत-प्रभेदै
विभाजितं विमल-मौक्तिक-दामशोभम् ॥६॥ दृष्टं जिनेन्द्रमवनं वरदेवदारु
कर्पूर-चन्दन-तरुष्क-सुगन्धिधूपैः। मेघायमानगगने पवनाभिवात
चञ्चचलद्विमल-केतन-तुङ्ग-शालम् ॥७॥ दृष्टं जिनेन्द्रभवनं धवलातपत्र
, च्छाया-निमग्न-तनु-यक्षकुमार-वृन्दैः । दोधूयमान-सित-चामर-पंक्तिभासं
भामण्डल-द्युतियुत-प्रतिमाभिरामम् ॥८॥ दृष्टं जिनेन्द्रभवनं विविधप्रकार
. पुष्पोपहार-रमणीय-सुरत्नभूमिः। नित्यं वसन्ततिलकश्रियमादधानं
सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्धम् ।।६।। दृष्टं मयाध मणि-काश्चन-चित्र-तुङ्ग
सिंहासनादि-जिनबिम्ब-विभूतियुक्तम् । चैत्यालयं यदतुलं परिकीर्तितं मे
सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्धम् ॥१०॥.
इति दृष्टाष्टकम्