________________
ज्न पूजा पाठ सप्रह
दृष्टाष्टकस्तोत्रम् दृष्टं जिनेन्द्रभवनं भवतापहारि
भव्यात्मनां विभव-संभव-भूरिहेतु । दुग्धान्धि-फेन-धवलोज्ज्वल-कूटकोटी
नद्ध-ध्वज-प्रकर-राजि-विराजमानम् ॥१॥ दृष्टं जिनेन्द्रभवनं भुवनैकलक्ष्मी
धामर्द्धिवर्द्धित-महामुनि-सेव्यमानम् । विद्याधरामर-वधूजन-मुक्तदिव्य
पुष्पाजलि-प्रकर-शोभित-भूमिभागम् ॥२॥ दृष्टं जिनेन्द्रभवनं भवनादिवास
विख्यात नाक-गणिका-गण-गीयमानम् । नानामणि-प्रचय-भासुर-रश्मिजाल
__ व्यालीढ-निर्मल-विशालगवाक्षजालम् ॥३॥ दृष्टं जिनेन्द्रभवनं सुर-सिद्ध-यक्ष
___ गन्धर्व-किन्नर-करार्पित-वेणु-वीणा-। संगीत-मिश्रित-नमस्कृत-धारनादै
रापूरिताम्बर-तलोरु-दिगन्तरालम् ॥ ४ ॥ दृष्टं जिनेन्द्रभवनं विलसद्विलोल
____मालाकुलालि-ललितालक-विभ्रमाणम् । माधुर्यवाद्य-लय-नृत्य-विलासिनीनां
लीला-चलद्वलय-नू पुर-नादनम्यम् ॥ ५ ॥