________________
और पूजा पा संघ
एकीभावस्तोत्रम्.
श्रीवादिराज एकोमा गत इव मया यः स्वयं कर्म-वन्धो
घोरं दुःखं भव-भव-गतो दुर्निवारः करोति । तस्याप्यस्य त्वयि जिनरचे भक्तिरु मुक्तये चेत्
जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः ॥१॥ ज्योतीरूपं दुरित-निवह-ध्वान्त-विध्वंस-हेतुं
त्वामेवाहुर्जिनवर चिरं तत्त्व-विद्याभियुक्ताः । चेतोबासे भवसि च मम स्फार-मुद्भासमान
स्तस्मिनंहः कथमिव तमो वस्तुतो वस्तुमीष्टे ॥२॥ आनन्दा -सपित-वदनं गद्गदं चाभिजल्पन्
यश्चायेत त्वयि दृढ-मनाः स्तोत्र-मन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देह-वल्मीक-मध्यात्
निष्कास्यन्ते विविध-विषम-व्याधयः कान्वेयाः ॥३॥ प्रागेवेह त्रिदिव-भवनादेष्यता भव्य-पुण्यात्
पृथ्वी-चक्रं कनकमयतां देव निन्ये त्वयेदम् । ध्यान-द्वारं मम रुचिकर स्वान्त-गेहं प्रविष्टः
तल्कि चित्र जिन वपुरिदं यत्सुवीकरोषि ॥४॥ लोकस्यैकस्त्वमसि भगवन्निनिमित्तेन वन्धु
स्त्वय्येशसौ सकल-विषया शत्तिरप्रत्यनीका । भक्ति-स्फीता चिरमधिवतन्मामिकां चित्र-शव्यां मव्युत्पन्नं कथमिव ततः क्लेश युथं तहेधाः ॥५॥