________________
गामा 1o
आमिः पुण्याभिरद्भिः परिमल-बहुलेनामुना चन्दनेन श्रीपेयग्मीभिः शुचि-सदकचयरुद्गमैरेभिरुधैः । हृद्यरेभिनिवेद्यैर्मख-भवनमिमैर्दीपयद्धिः प्रदीपैः धूपैःप्रायोभिरेभिः पृथुभिरपि फलैरेभिरीशं यजामि ॥११॥ ही श्रीपरमदेवाय श्रीमहत्परमेष्टिने निर्वपामीति स्वाहा।। दृगवनम्र-सुरनाय-किरीट-कोटी
संलग्न-रत्न-किरण-च्छवि-धूसराधिम् । प्रस्वेद-ताप-मल-मुक्तमपि प्रकट
भक्त्या जलैर्जिनपति बहुधाभिपिञ्चे ॥१२॥ [ॐ ह्रीं श्रीमन्तं भगवन्तं कृपालसन्तं वृपमादिमहावीरपर्यन्तचतुर्विशतितीर्थकरपरमदेवं आधानां आये जम्बूद्वीपे भरतक्षेत्रे आर्यखण्डे • .. नाम्नि नगरे मासानामुत्तमे मासे ... "मासे . • पक्षे .. शुभदिने मुन्यायिका-श्रावकश्राविकाणां मकलकर्मक्षयार्थ जलेनाभिपिञ्चे नम ।] [इति पठित्वा जिनस्य जलाभिषेक कृत्वा उदकचन्दनेति श्लोकं
पठित्वा अध्यं समर्पयेत् ] उत्कृष्ट-वर्ण-नव-हेम-रसाभिगम
देह-प्रभा-वलय-संगम-लुप्त-दीप्तिम् । धागं घृतस्य शुभ-गन्ध-गुणानुमेयां
वन्देऽर्हतां मुरभि-संस्नपनोपयुक्ताम् ॥१३॥ [ॐ ह्रीं श्रीमन्तं भगवन्त इत्यादिमन्त्रं पठित्वा घृतेनाभिषिञ्चे
इति पठित्वा घृताभिपेकं कुर्यात् । ]