________________
जन पूजा 410सह
पुण्यात्या मुनिराज-कीर्ति सहिता भृत्वा तपोभूपणास्ते भव्याः मकलावबोध-रुचिग सिद्धि लभन्ते पराम् ॥१४॥
[इत्याशीर्वाद , पुप्पाञ्जलि तिपामि ।] वृपभोऽजितनामा च सम्भवश्वाभिनन्दनः । मुमतिः पद्मभासश्च मुपाश्चों जिनमत्तम. ॥१॥ चन्द्राभः पुप्पटन्तश्च शीतलो भगवान्मुनिः । श्रेयांश्च वासुपूज्यश्च विमलो विमल-द्युतिः ॥१६॥ अनन्तो धर्मनामा च शान्तिः कुन्थुर्जिनोत्तमः । अग्श्च मल्लिनाथश्च सुत्रतो नमि-तीर्थकृत् ॥१७॥ हरिवंश-समुद्भुनारिष्टनेमिर्जिनेश्वरः । ध्वस्तोपसर्ग-दैत्यारिः पारो नागेन्द्र-पजितः ॥१८॥ कर्मान्तकृन्महावीरः सिद्धार्थ-कुल-सम्भवः । एते सुगमुगैषेण पृजिता विमलत्विपः ॥१९।। पृजिता भरतायैश्च भूपेन्द्र रि-भूतिभिः । चतुर्विधस्य संवम्य शान्ति कुर्वन्तु शाश्वतीम् ॥२०॥ जिने भक्तिजिने भक्तिजिने भक्तिः मटाऽन्तु मे । मम्या त्वमेव समार-वारणं मोक्ष-कारणम् ॥२१॥
[पुग्पाञ्जलिं तिपामि ] अते भक्ति श्रुते भक्तिः श्रुने भक्ति सदाऽस्तु मे । मज्जानमेव मंमार-बारण मोक्ष-कारणम ॥२२॥
[पुष्पालि निपामि । गुगे भक्तिगुग भक्तिगुरी भक्ति महास्तु में । चारित्रमेव संसार-वारण मोत-कारणम ||२३||
[ पुष्पालि निपामि]