________________
२१०
जन पूजा पाठ सप्रह
-
वृत्यकरणमर्हदाचार्य-वहुश्रुत-प्रवचन-भक्तिरावश्यकापरिहाणिमार्ग-प्रभावना प्रवचन-वत्सलत्वमिति तीर्थकरत्वस्य ॥२४॥ परात्म-निन्दा-प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैगर्गोत्रस्या॥२५॥ तद्विपर्ययो नीचैवृत्त्यनुत्सेको चोत्तरस्या॥२६॥ विघ्नकरणमन्तरायस्य ||२७||
इति तत्त्वार्थाधिगमे मोक्षशाने पष्टोऽध्याय ॥ ६ ॥
हिंसाऽनृत-स्तेयानह्म-परिग्रहेभ्यो विरतिव्रतम् ॥१॥ देशसर्वतोऽणु-महती।।२।तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥३॥वाडमनोगुप्तीर्यादाननिक्षेपण-समित्यालोकित-पानभोजनानि पञ्च
क्रोध-लोभ भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीची-भाषणंच पञ्च||५||शून्यागार-विमोचितावास-परोपरोधाकरण-भैत्यशुद्धिसाविसंवादाः गश्च ॥६॥ श्रीरागकथाश्रवण-तन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कार-त्गगाः पञ्च ॥७॥ मनोज्ञामनोशेन्द्रिय-विषय-राग-द्वेष-वर्जनानि पञ्च ॥८॥ हिंसादिविहानुत्रापायावद्यदर्शनम् ॥६॥ दुःखमेव वा ॥१०॥ मैत्री प्रमोद-कारुण्य-माध्यस्थानि च सत्त्व-गुणाधिल-क्लिश्यमानापिनेयेषु॥११॥ जगत्काय-स्वभावौ वा संवेग-वैराग्यार्थम् ॥ १२॥ प्रमत्तयोगात्प्राण-व्यपरोपणं हिंसा ॥ १३ ॥ असद्विधानमनृतम् ॥१४॥ अदत्तादानं स्तेयम् ॥१५॥ मैथुनमनन ॥१६॥ मूर्छा परिग्रहः ॥१७॥ निःशल्यो व्रती ॥१८॥ अगार्यनगारश्च।।१६।। अणुव्रतोऽगारी॥२०॥ दिग्देशानर्थदण्ड