________________
विरति-मामायिक - प्रोषधोपवासोपभोग- परिभोग - परिमाणातिथि विभाग- व्रत सम्पन्नश्च ॥ २१ ॥ मारणान्तिकीं सल्लेखनां जोपिता ॥ २२ ॥ शंका-कांचा विचिकित्सान्यदृष्टि-प्रशंसासंस्तवा: सम्यग्दृष्टेरतीचागः ||२३|| व्रत-शीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥ बन्ध-वध-च्छेदातिभारारोपणान्नपाननिरोधाः ||२५|| मिथ्योपदेश रहोभ्याख्यान-कटलेख क्रियान्यागापहार-माकारमन्त्रभेदाः ||२६|| स्तेनप्रयोग- तदाहतादान- विरुद्रराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवद्वारा: ॥ २७ ॥ परविचाहकर णत्वरिकापरिगृहीतापरिगृहीतामानक्रीटा कामतीत्राभिनिवेशाः ॥ २८ ॥ चत्रवास्तुहिरण्यवर्ण धनवान्यामीदाम- कुप्य प्रमाणातिक्रमाः ॥ २६ ॥ अतिर्यग्व्यतिक्रम-तत्रवृद्वि- स्मृत्यन्तराधानानि ||३०|| आनयन-शयप्रयोग-शब्द-स्पानुपात - पुद्गलन पाः ॥ ३१ ॥ चन्द्रको मौसममीच्याधिकरणोपभोगपरिभोगानर्थक्याति ॥ ३२ ॥ योग-दुःप्रणिधानानादर-स्मृत्यनुपस्थानानि ॥ ३३ ॥ अन्यचेचिताममा जिनोत्सर्गादान-संस्तरोपक्रमणानादर- स्मृत्यनुपस्थानानि ॥ ३४ ॥ सचित्त-सम्बन्ध-सम्मिश्राभिपत्र - दुःपक्वाहाराः ||३५|| सचित्तनित पापिधान-परव्यपदेश- मात्सय्य-कालातिक्रमः ||३६|| जीवित-मरणाशंसामित्रानुराग-सुखानुबन्ध-निदानानि ॥ ३७ ॥ अनुग्रहार्थ स्वस्यानिमगो दानम् ||३८|| विधिद्रव्य-दातृ-पात्र विशेपा