________________
मन
110
२.४
-
काय-बाड-मनः-कम योगः ॥१॥ स आसवा२।। शुभः पुण्यस्याशुभः पापस्य ॥३॥ मकपायाकपाययोः साम्पगयिकर्यापथयोः ॥४॥ इन्द्रिय-कपायावत-क्रियाः पञ्च-चतुःपन्न-पञ्चविंशति-संख्याः पृवम्य भेदाः ॥शा तीव-मन्द-ज्ञाताबात-भावाधिकरण-बीय-विशेपेभ्यम्नविशेषः ॥६॥ अधिकरणं जीवांजीवाः ||७|| आद्यं मंगम्भ-समारम्भारम्भ-योग-कृत-कारितानुमन-कपाय-विशेषतिविनिश्चतुश्चकशः ॥८॥ निवतनानिचंप-संयोग-निसर्गा द्वि-चतुढ़ि-त्रि-भेटाः परम्।।६।।तत्प्रदोपनिव-मात्सर्यान्तरायामादनांपघातानान-दर्शनावरणयोः।।१० दुःख-शोक-नापाक्रन्दन-वध-परिदेवनान्यान्म-पगेभय-स्थानान्यमइवेद्यम्य ॥११॥ भून-व्रत्यनुकम्पाटान-सरागसंयमादियोगः तांतिः शौचमिति मद्यस्य ॥१२॥ केवलि-श्रुत-संवधर्म-देवावर्णवाटो दर्शनमोहस्य ॥ १३ ॥ कपायोदयात्तीवपरिणामश्चारित्रमोहम्य ॥१४॥ बह्रारम्भ-परिग्रहत्वं नारफम्यायुपः ॥१५॥ माया तैर्यग्योनस्य ॥१६|| अल्पारम्भपरिग्रहन्धमानुपस्य ।।१७॥म्वभाव-मार्दवं च॥१८॥ निःशीलव्रतत्वंच मर्वेपाम् ॥१६॥ मरागसंयम-संयमासंयमाकामनिर्जरावालतपांसि देवस्य ॥२०॥ सम्यक्त्वं च ॥२१॥ योगवक्रता विसंवादनं चाशुभम्य नाम्नः॥२२॥ तद्विपरीतं शुभस्य ॥२३॥ दर्शनविशुद्विविनयसम्पन्नता शोल-व्रतेष्वनतोचारोऽभीक्ष्णज्ञानोपयोग-संवेगी शक्तितस्त्याग-नपसी साधु-समाधिया