SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ', २०८ जैन पूजा पाठ सह 、 जीवानाम् ||८|| आकाशस्यानन्ताः||६|| संख्येयासंख्येयारच पुद्गलानाम् ॥१०॥ नाणोः ||११|| लोकाकाशेऽवगाहः ॥ १२ ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्य: पुद्गलानाम् ॥ १४ ॥ असंख्येय-भागादिषु जीवानाम् ||१५|| प्रदेश- संहार - विसर्पीभ्यां प्रदीपवत् ॥१६॥ गति - स्थित्युपग्रहौ धर्माधर्मयोरुपकारः ||१७|| आकाशस्यावगाहः॥ १८ ॥ शरीर- चाड - मनः- प्राणापानाः पुद्गलानाम् ॥ १६ सुख-दुःख-जीवित-मरणोपग्रहाश्च ॥ २० ॥ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ वर्तना - परिणाम - क्रिया - परत्वापरत्वे च कालस्य ।। २२ ।। स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः ॥२३॥ शब्द-बन्ध - सौम्य स्थौल्य संस्थान भेट तमश्छायातपोद्योतवन्तश्च ॥ २४ ॥ अणवः स्कन्धाश्च ॥ २५ ॥ भेटसंघातेभ्य उत्पद्यन्ते ॥२६॥ भेदादणुः ॥२७॥ भेद-संघाताभ्यां चाक्षुषः || २८ || सद् द्रव्य-लक्षणम् ॥ २६ ॥ उत्पादव्यय-ध्रौव्य-युक्तं सत् ॥ ३० ॥ तद्भावाव्ययं नित्यम् ||३१|| अर्पितानर्पितसिद्धेः ॥ ३२ ॥ स्निग्ध- रूक्षत्वाद्वन्धः ॥ ३३ ॥ न जघन्य-गुणानाम् ||३४|| गुण - साम्ये सदृशानाम् ||३५|| द्वधिकादि-गुणानां तु ॥ ३६ ॥ बन्धेऽधिको पारिणामिकौ च ॥३७॥ गुण-पर्ययवद् द्रव्यम् || ३८ ॥ कालश्च ॥ ३६ ॥ सोऽनन्तसमयः ||४०|| द्रव्याश्रया निर्गुणा गुणाः || ४१ ॥ तद्भावः परिणामः ॥ ४२ ॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्याय ॥ ५ ॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy