SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ জন ফুল বাঃ মঃ २०७ विशुद्धीन्द्रियावधि-विपयतोऽधिकाः ॥२०॥ गतिशरीरपरिग्रहाभिमानतो हीनाःरशा पीत-पद्म-शुक्रलेश्या द्वि-त्रिशेषेषु ।।२२।। प्राग्वेयकेभ्यः कल्पाः ॥२॥ ब्रह्म-लोकालया लागान्तिकाः ।। २४ ॥ सारस्वतादित्य - वह्नयरुण - गदेतोयतुपिनाच्यागधारिष्टाच॥२५॥ विजयादिपु द्वि-चरमाः ॥२६॥ औपपादिक-सनुप्येभ्यः शेपास्तियन्योनयः ॥२७॥ स्थितिरसुर-नाग-सुपर्ण-डोप-शेषाणां सागरोपम-त्रिपल्योपमार्ध-हीनमिताः ॥२८॥ सौधर्मेशानयोः सागरोपमेऽधिके ॥२६॥ सान कुमार-माहेन्द्रयोः सप्त॥३०॥त्रि-सप्त-नकादश-त्रयोदशपञ्चदशभिरधिकानि तु ॥३१|| आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रेवेयनेषु विजयादिषु सर्वार्थसिद्धौ च ॥३२॥ अपरा पल्योपममधिकम्।।३३||परतःपरतःपूर्वा पूर्वाऽनन्तरा॥३४॥नारकाणां चद्वितीयादिपु॥३५॥ दश-वर्ष-सहस्राणि प्रथमायाम् ॥३६॥ भग्नेए च ॥३७॥ व्यन्तराणां च ॥३८॥ परा पल्योपममधिकर॥३वाज्योतिप्काणांच॥४०॥तदष्ट-भागोऽपरा॥४॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेपाम् ॥४२॥ रति तत्वार्थाधिगमे मोक्षशास्त्र चतुर्थोऽध्याय ॥४॥ अजीव-काया धर्माधर्माकाश-पुद्गलाः ||१|| द्रव्याणि ॥ २ ॥ जीवाच ॥ ३ ॥ नित्यावस्थितान्यस्पाणि ॥ ४ ॥ रूपिणः पुद्गलाः ॥ ५ ॥ आ आकाशादकद्रव्याणि ॥६॥ निष्क्रियाणि च ॥ ७॥ असंग्व्येयाः प्रदेशा धर्माधमैक
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy