________________
जन पूजा पाठ गग्रह
अन्तगरत-दकाः कर्ममयोऽन्यत्र दबकुछ ना कुरुरयः||३७|| नृम्गिनी पगारे त्रिपल्यापमान्ते ॥ ३ ॥ तियग्योनिजाना च ॥ ३९ ॥
इनि तत्त्वाापिगम गोवणानं शनायोऽया7 |३||
देगयतुर्णितयाः||१||आदितनिष पानान्त-लेण्या.।।२।। टशाट-पञ्च-द्वादश-विकल्पाः पल्पोपपन्न-पयन्ताः ॥३॥ इन्द्र-मामानिक - बायस्त्रिश-पानिपटान्मरन-लोकपालानीकप्रकीर्णकाभियोग्य-फिल्विपिकामशः ॥४॥ त्रायलिश-लोकपाल-वा व्यन्तर-ज्योतिप्काः ॥ ५ ॥ पृवंयोन्द्राः ॥ ६॥ काय-प्रवीचारा आ ऐगाना ||७|| शेपाः पर्श-रूप-शब्दमनः-प्रवीचागः ||८|| परेऽजवीचागः॥६॥ मननवामिनासुरनाग-वियन्सुपर्णाग्नि-बान-रननितोदवि-द्वीप-दिक्युमागः ॥१० व्यन्तग किन-किपुस्प-महोरग-गन्धर्व-यच-गनस-भूतपिशाचाः ।। ११ ।। ज्योतिकाः सर्याचन्द्रमसौ ग्रह-नक्षत्रप्रकीर्णक-तारकाच॥१२॥ मेरु-प्रदक्षिणा नित्य-गतयां नृ-लोके ॥१३॥ तत्कृतः काल-विभागः ॥१४|| पहिग्वस्थिताः ॥१५॥ वैमानिकाः ॥१६॥ कल्पोपपन्नाः कल्पातीताश्च ॥१७॥ उपयुपरि ॥१८॥ मौधर्मशान-सानत्कुमार-माहेन्द्र -ब्रह्म-बलोत्तरलान्तव-कापिष्ठ-शुक्र-महाशुक्र-शतार-सहस्रारेप्यानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजय-वैजयन्त-जयन्तापराजितेपु सर्वार्थसिद्धौ च ॥१६॥ स्थिति-प्रभाव-सुख-द्युति-लेश्या