________________
२०१
तत्त्वार्थसूत्रम्
[आचार्य गृपिन्छ] मोनमार्गस्य नेतार भेत्तार कर्मभूभृताम् ।
शातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ त्रैकाल्यं द्रव्य-पटक नव-पद-सहितं जीव-घटकाय-लेश्या' पञ्चान्येचास्तिकाया व्रत-समिति-गति-शान चारित्र-भेदाः। इत्येतन्मोक्षमूल त्रिभुवन-महिते प्रोतमर्हगिरीशै.. प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वैशुद्धदृष्टिः॥१॥ सिद्ध जयापसिद्धे चउविहाराहणफलं पत्ते। चढित्ता अरहते चोच्छं आराहणा कमसो ॥२॥ उज्जोवणमुज्जवण णिचहणं साहण च णिच्छरण।। दमण-णाण-चरितं तवाणमाराहणा भणिया ॥३॥
सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्ष-मार्गः ॥१॥ तत्वार्थश्रद्धानं सम्यग्दर्शनम् ॥२॥ तन्निसर्गादधिगमाद्वा ॥३॥ जीवाजीवासव-वन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम् ॥४॥ नामस्थापना-द्रव्य-सावतस्तन्न्यासाशा प्रमाण-नयैरधिगमः॥६॥ निर्देश-स्वामित्व-साधनाधिकरण - स्थिति-विधानतः ॥७॥ सत्संख्या-क्षेत्र-स्पर्शन-कालान्तर-भावाल्पबहुत्वैश्व |८|| मतिश्रुतावधि-मनःपर्यय केवलानि ज्ञानम् ।।९।। तत्प्रमाणे ॥१०॥ आये परोक्षम् ॥११॥ प्रत्यक्षमन्यत्॥१२॥मतिः स्मृतिः संज्ञा चिन्ताभिनिवोध इत्यनान्तरम् ॥१३॥ तदिन्द्रियानिन्द्रिय