SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३२४ एकादशपरिवर्तः । ग्रहो व्याडः, प्रेतादिरमनुष्याः, कान्तारं भयस्थानं, सरीसृपः सर्पः, मांसाशी यक्षादिः क्रव्यादः, प्रत्युदावय॑न्त (p. 248, 1) इति निवर्तिष्यन्ते। कुलावलोकनदौर्मनस्यार्थमाह । पुनरपरं सुभूते धर्मभाणको भिक्षुर्मिचकुलेत्यादि। उपसंहारार्थमाह। इति हि सुभूते मार इत्यादि। मारभेदप्रयोगं कारणप्रश्नेनाह। किमत्र भगवन्नित्यादिना। उद्योगमाप्सत इति । महायानादिभेत्तुं यत्नं करिष्यति । तथा चोपायेन चेष्टिष्यत इति। पूर्वोक्तप्रकारव्यतिरेकेणोपायेन विधार्थ यतिष्यते। कारणनिर्दिशन्नाह । प्रज्ञापारमिता निर्जाता होत्यादि (p. 249, 4)। प्रतिवर्णिकोपसंहारार्थमाह । पुनरपरं सुभूते मार इत्यादि । अपरस्त्रानुलोमनात्सूत्रागतम् । स्वस्मिन्नर्थविनिश्चयादिसूत्रे दृश्यमानत्वात्सूत्रपर्यापन्नम्। जननीसदृशसूचोपसंहारेण संशयोत्पादनात्संशयं प्रक्षेश्यति। कल्पितादिस्वभावत्रयापरिज्ञानादल्पबुद्धिकान् मन्दबुद्धिकान् परौत्तबुद्धिकानिति यथाक्रमं वाच्यम् । तदेव कथयन्नाह । अन्धोकतानिति । अयथाविषयस्पृहोत्पादनं वक्तमाह । पुनरपरं सुभूत इत्यादि। भूतकोटिं साक्षात्करोतीति (p. 250, 5) श्रावकनिर्याणमधिगच्छति। नियमादनेन तवाभिलापो जन्यत इति षट् दोषाः। कियन्तं मारकर्मप्रकारं निर्दिश्यापरमतिदिशन्नाह। एवं सुभूते मार इत्यादि। बहुप्रत्यर्थिकमहारत्नोदाहरणेन पूर्वोक्तमेव समर्थयन्नाह। एवमेतद्भगवन्नित्यादि। बहुप्रत्यर्थिकत्वे किं
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy