________________
तृतीयपरिवर्तः ।
विपाकमिति । प्रतिपक्षाभ्यासं विना नियतवेदनीयं कर्मविपाकम् । इदमेवार्थतत्त्वं दृष्टान्तेन द्रढयन्नाह । तद्यथापि नामेत्यादि (p. 56, 7) । बोधेर्मण्डः सारोऽचेति भूप्रदेशः । पर्यङ्काक्रान्तो बोधिमण्डस्तं गतास्तत्पर्यन्तमाश्रिताः । बोधिमण्डपरिसामन्तो विदिक् स्थितवज्ज्रकौलचतुष्टयान्तर्गतो
भूमिभागः । बोधिमण्डो व्याख्यातः । तदभ्यन्तरं मध्यस्थानम् । भूमिप्रविष्टस्य मूलस्य परिसामन्तग्रहणेनोपादानात्तद्दिनिर्गतो वृक्षभागो वृक्षमूलम् । न ते शक्या इति । न ते योग्या विषया इत्यर्थः । विहेठयितुं विभेत्तुम् । व्यापादयितुं विद्वेषयितुम् । आवेशयितुम् । भूतग्रहादि - प्रवेशयितुम् । ननु विहेठाद्युत्पत्तिप्रतिघाते स्थानस्य व्यापाराभावात्कथं तत्र विहेठादि कर्तुं न शक्ष्यत इति तत्कस्य हेतोरित्याशङ्क्याह । तत्र हौत्यादि । अयं वाक्यार्थो ये सर्वसत्त्वानामर्थाय मृदुमध्याधिमाचव्यापादप्रतिपक्षेण मैचौप्रभेदमभयमवैरमनुत्त्वासं स्वयं सत्कृत्य निरन्तरं दीर्घकालं भावयन्ति । परांश्चाधिकृत्य प्रकाशयन्ति । तेषां त्रैकालिकबुद्धानां तत्रोत्पादेन तत्स्थानं विशिष्टमेव जातमतोऽचिन्त्यत्वाद्धेतुप्रत्ययसामग्य्रा भूभागमाहात्म्यात्कारणविगुणोत्पत्त्या विहेठादिकार्यं न शक्यते तत्र कर्तुं प्रतौत्यसमुत्पादधर्मताबलादिति । एवं दृष्टान्तमावेद्य दाष्टन्तिकमर्थमावेदयन्नाह। एवमेवेत्यादि (p. 56, 14 ) । पूर्ववदभि - प्रायेण । तत्कस्य हेतोरित्याशङ्क्याह । तथैव स्थानमाहात्म्यप्रतिपादनद्वारेण परिहरन्नाह । अनयैव हौत्यादि । चैत्यभूतो वन्दनादिना पुण्योपचयहेतुत्वात् । पितेव पितृभूत
१७८
-