SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १६] मुंबईप्रान्तके प्राचीन जैन स्मारक। महाकुलाद्यैः अनमदधिपतित्त्वं यो महाराष्ट्रकाणां नवनवति सहश्र ग्राममानां त्रयाणां गृहिणां स्व (१३) ख गुणैस्त्रिवर्गतुङ्गा विहितान्य क्षितिपाल मानभंगाः अभवन्नुपजात भीति लिंगा यदनीकेन सको (स) ला कलिङ्गाः पिष्टं पिष्टपुरं येन जातं दुर्गम दुर्गमञ्चित्रं यस्य कलेर्वृत्तं जातं दुर्गमदुर्गमम् ।। सन्नद्ध वारण घटास्थ गितान्तरालम् नानायुधक्षतनर रक्षतनाङ्गरागम् आसीन्जलं यदव मर्दित मभ्रगर्भाणा लमम्बरमिवोर्जित सान्ध्य रागम् ॥ उद्धतामल चामरध्वज शतच्छात्रान्धकारैव्वलैः शौर्योत्साहरसोडतारि मथनम्मौलादि भिष्षवि धैः आकान्तात्म बलोन्नतिम्बल रजस्सञ्छन्न कांचीपुरः प्राकारान्तरित प्रताप मकरोद्यः पल्लवानाम्पतिम् ॥ कावेरी दृत शफरी विलोल नेत्रा चोलानां सपदि जयोद्यतस्य यम्य प्रश्च्योतन्मद गजसे (१५) तुरुद्ध नीरा सस्पर्श परिहरतिम्म रत्नराशेः ॥ चोलकेरल पाण्ड्यानाम् यो भूत्तत्र महईये पल्लवानीक नीहारतुहिनेतर दीधितिः ॥ उत्साह प्रभु मंत्र शक्ति सहिते यस्मिन्समंता दिशो नित्वा भुमिपतीन्विसृज्य महितानाराध्य देवद्विजान् वातापीन्नगरीम्प्रविश्य नगरीमेका मिवोर्वीमिमाम् चञ्चन्नीरविनील नीर परिखां (१६) सत्याश्रये शासति ॥ त्रिंशत्सु त्रिसहश्रेषु भारतादाहवादितः सप्ताब्द शत युक्तेषु शतेप्वद्वेषु पञ्चसु ॥ पञ्चाशत्सु कलौ काले षट्सु पञ्च शतासु च। समासु समतीतासु शकानामपि भूभूजाम् ॥ तस्याम्बुधित्रय निवारित शासनस्य (१) । सत्त्याश्रयम्य परमाप्तवता प्रसादं शैलंजिनेन्द्र भवनम्भवनम्नहिम्नान्निापितम्मतिमता रविकीर्तिनेदम् ॥ प्रशस्ते वसतेश्चास्याः जिनस्य त्रिनगद गुरो कर्त्ता कारयिता चापि रविकीर्ति कृती स्वयम् ॥ ये नायोजितवेश्म स्थिर मर्थविधौ विवेकिना निनवेश्म स विजयतां रविकीर्ति कविता (१८) श्रितकालिदास भारविकीर्तिः ।
SR No.010444
Book TitlePrachin Jain Smaraka Mumbai
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherMulchand Kisandas Kapadia
Publication Year1982
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy