SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ वीजापुर जिला। नयगत राज्यारम्भयत्ने न साई निजमतनु च राज्यं जीवितं चोज्झतिस्म ॥ तावच्छत्रभंगे जगदखिल मरात्यन्धकारोपरुद्धं (८) यस्यासह्य प्रताप द्युति ततिभिरिघाक्क्रान्त मासीत्प्रभातम् नृत्यद्विद्युत्पताकैः प्रनविनि मरुति क्षुण्ण पर्यंत भागैर्गद्भिारिवासै ( है ) रलिकुल मलिनं व्योमयातंकदावा । लब्ध्वा कालं भुवमुपगते जेतुमाप्यायिकाख्ये गोविन्दे च द्विरद निकरैरुत्तराम्भोधिरथ्याः यस्यानीकैयुधि भय रसज्ञत्वमेक-प्रयातस्तत्रावाप्तम्फलमुपसतम्या (९) परेणापि सद्यः॥ वरदातुङ्ग तरङ्ग रंग विलसद्वंसानदीमेखला बनवासीमवमृद नतम्सुरपुर प्रस्पर्धिनी सम्पदा महता यम्य वलार्णवेन परितस्संछादितोलीतलं स्थलदुर्गज्जलदुर्ग तामिवगतं तत्तत्क्षणे पश्यताम् ।। गंगाम्बु--पीत्वा व्यसनानि सप्त हित्वा पुरोपार्जित संपदो पि यम्यानुभावोपनताम्सदा सन्ना-(१०) सन्नसेवामृतपान शौण्डाः कोंकणेषु यदादिष्ट चण्डदण्डाम्बुबीचिभिः उदस्तास्तरसा मौर्य पल्बलाम्बुसमृद्धयः । अपरजलधेलक्ष्मी यस्मित्पुरीम्पुरभित्प्रभे मदगजघंटाकार विां शतैरवमृदनति जलद पटलनीका कीर्णनवोत्पल मेचकजलनिधिरिव व्योम व्योन समो भवदम्बुनिधिः ॥ प्रतापोपनता यस्य लाट मालय गूर्जराः दण्डोपनतसामन्त चा वाइवाभवन ।। अपरिमित विभूति स्फीत सामन्तसेना मुकुटमणि मयूखाक्क्रान्त पादारविन्दः युधि पतित गजेन्द्रानीक वीभत्सभूतो भयविगलित हर्षो येन चाकारि हर्षः ॥ भव मुरुभिरनीक शशा (१२) सतो यस्य रेवा विविधपुलिन शोभा वन्ध्य बिन्ध्योपकंठा अधिकतर मराजत्स्वेन तेनो महिना शिखरिभिरिभ वा वर्म णां स्पढयेव ।। विधिवदुपचिता भिश्शक्तिभिश्शक्रकल्पस्तिसृभिरपि गुणौघेस्स्वैश्च
SR No.010444
Book TitlePrachin Jain Smaraka Mumbai
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherMulchand Kisandas Kapadia
Publication Year1982
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy