SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५८ प्राचीन जैनलेखसंग्रहे ( ४१-४ ) ॐ नमः श्रीनेमिनाथदेवाय ॥ तीर्थेशाः प्रणतेन्द्रसंहतिशिरः कोटीरकोटिस्फुटत्तेजोजालजलप्रवाह लहरीप्रक्षालितांत्रिद्वयः । ते वः केवलमूर्तयः कवलितारिष्टां विशिष्टाममी तामष्टापदशैलमौलिमणयो विश्राणयन्तु श्रियम् ॥ १ ॥ स्वस्ति श्रीविक्रसंवत् १२८८ वर्षे फागुण (*) शुदि १० बुधे श्रीमदणहिलपुरवास्तव्य प्राग्वाटान्वयप्रसूतट० श्रीचण्डपालात्मज श्रीचण्डप्रसादाङ्ग ट० श्रीसोमतनुज ट० श्रीआशाराजनन्दनस्य ८० श्रीकुमारदेवीकुक्षिसंभूतस्य ट० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य ८० महं० श्रीतेज : पालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे (*) महं० श्रीललितादेवीकुक्षिसरोवर राजहंसायमाने महं श्रीजयन्तासंहे सं० ७९ वर्षे पूर्वं स्तम्भतीर्थवेलाकुलमुद्राव्यापारं व्यापृण्वति सति सं०७७ वर्षे श्रीशत्रुंजयोज्जयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यक्कुलनभस्तलप्रकाशनैक (*) मार्तण्डमहाराजाधिराजश्री लवणप्रसाददेवसुतमहाराजश्रीवरिधवलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन तथानुजेन सं० ७६ वर्षे पूर्व गुर्जरमण्डले धवलककममुखनगरेषु मुद्राव्यापारं व्यापृण्वता महं० श्रीतेजःपालेन च श्री (*) शत्रुंजयार्बुदाचल महातीर्थेषु श्रीमदणहिलपुरभृगुपुरस्तम्भनकपुर स्तम्भतीर्थदर्भवती धवलककममुखनगरेषु तथान्यसमस्तस्थानेष्वपि कोटिशो धर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वरश्रीवस्तुपालनेह स्वयं निर्मापितशत्रुं
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy