SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे पुरा पादेन दैत्यारे वनोपरिवर्तिना । अधुना वस्तुपालस्य इस्तेनाथः कृतो बलिः ॥ ८ ॥ दयित्ता ललितादेवी तनयमवीतनयमाप सचिवद्रात ।। नान्ना जयंतसिंह जयंतमिन्द्रात्पुलोमपुत्रीव ॥ ९ ॥(*) [एते] श्रीगूर्जरेश्वरपुरोहितट० श्रीसोमेश्वरदेवस्व ।। स्तंभतीर्थेऽत्र कायस्थवंशे वाजडनंदनः । प्रशस्तिमेतामलिखत् जैत्रसिंहध्रुवः सुधीः ॥ १ ॥ . वाइडस्य तनूजेन मूत्रधारेण धीमता । एपा कुमारसिंहेन समुत्कीणों प्रयत्नतः ॥ २ ॥ श्रीनेमेखिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥३॥ (गिरनार इन्सक्रिप्शन्त् नं. ०२२-२३) (३९-२) ..........."यः पु"तयदुकुलक्षीरार्णवेन्दुर्जिनो __ यत्पादाब्जपवित्रमौलिरसभश्रीरुज्जयन्तोऽप्ययम् ॥ धत्ते मूर्ति निजप्रभुप्रसृमरोहामप्रभामण्डलो . विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् ॥१॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० युधे श्रीमदणहिल(*)पुरवास्तव्य प्राग्वाटान्वयप्रमृतट०श्रीचण्डपालात्मजट... श्रीचण्डप्रसादाङ्गजट० श्रीसोमतनुजट० श्रीआशाराजनन्दनस्य ट० श्रीकुमारदेवीकुक्षिसंभूतस्य ट० श्रीलुणिगमहं० ट० श्रीमालदेवयो. रनुजस्य महं० ४० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे महं० ट० श्रीललितादेवी(*)कुतिसरोवरराजहंसायमाने
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy