SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीगिरनारपर्वतस्थाः प्रशस्तिलेखाः। गूर्जरमहामात्यवस्तुपाल-तेजःपालकारितश्रीनेमिनाथप्रासादगताः षड् बृहत्प्रशस्तयः। Cassen-Sara ( ३८-१) नमः श्रीसर्वज्ञाय। पायानेमिजिनः स यस्य कथितः स्वामीकृतागस्थिता बग्रे रूपदिदृक्षया स्थितवते पीते सुराणां प्रभो। काये भागवते वनेवक""द्विपोलाबने शंसता ‘मिदशा?). "मपि"..."वनाजवे' ""........|| १ ॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्ष फागुण शुदि १० बुधे श्रीमदणहिलपुर(*)वास्तव्यप्राग्वाटान्वयप्रसूतट ० श्रीचंडपात्मजठ० श्रीचंडप्रसादांगजठ० श्रीसोमतनुजठ० श्रीआशाराजनंदनस्य ट० श्रीकुमारदेवीकुक्षिसंभूतस्य ट० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेजापालाग्रजन्मनो महामात्य श्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिसरो(*)वरराजहंसायमाने महं० श्रीजयतसिंहे सं. ७९ वर्षपूर्वं स्तंभतीर्थमुद्राव्यापारान् व्यापृण्वति सति सं. ७७ वर्षे श्रीशत्रुजयोजयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तल छ (*) एतच्चिहं शिलापट्टस्थपतिसूचकम् ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy