SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ર प्राचीन जैनलेख संग्रहे ... उदयार्णवमृरिच कीर्तिसिंधुमुनिपतिः ॥ ९ ॥ ततः पुण्योदधिरिराजेंद्रार्णवसूरयः । मुक्तिसागरसूरींद्रा बभ्रुवुः गुणशालिनः ॥ १० ॥ ततो रत्नोदधिसूरिर्जयति विचरन्भुवि । शांतदतिसमायुक्तो भव्यान् धर्मोपदेशकः ॥ ११ ॥ ॥ इति पहावलिः ॥ अथ कच्छसुराष्ट्रे च कोठारानगरे बरे । बभूवुर्लघुशाखायामर्णसीति गुणोज्ज्वलः ॥ १२ ॥ तत्पुत्रो नायको जज्ञे हीरवाई च तत्प्रिया । पुत्रः केशवजी तस्य रूपत्रान्पुण्यमूर्तयः ॥ १३ ॥ मातुलेन समं बंदरे तिलकोपमे । अगात्पुण्यप्रभावेन बहु स्वं समुपार्जितं ॥ १४ ॥ देवभक्तिर्गुरुरागी धर्मश्रद्धाविवेकिनः । दाता भोक्ता यशः कीर्त्ति स्ववर्गे विश्रुतो बहु ॥ १५ ॥ पावेति तस्य पत्नी च नरसिंहः सुतोऽजनि । रत्नवाई तस्य भार्या पतिभक्तिसुशीलवान् ( 2 ) ॥ १६ ॥ केशवजीकस्य भार्या द्वितीया मांकवाड़ च । नाम्ना त्रीकमजी तस्य पुत्रोऽभूत् स्वल्पजीविनः ॥ १७ ॥ नरसिंहस्य पुत्रोऽभूत् रूपवान् सुंदराकृतिः । चिरं जय सदा ऋद्धिर्वृद्धिर्भवतु धर्मतः ॥ १८ ॥ ॥ इति वंशावलिः ॥ गांधी मोहोतागोत्रे सा केसवजी निजभुजोपार्जितवित्तेन धर्मकार्याणि कुरुते स्म । तद्यथा निजपरिकरयुक्तो संघसार्द्ध विमला
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy