SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ दधान १८ प्राचीनजैनलेखसंग्रहे अन्येद्युः स्वगुरूपदेशशरदा कामं वलक्षीकृतस्वांतांभाः स वणिग्व[र]पुरवरे श्रीस्तंभतीर्थे वसन् । तीर्थे श्रीमति तुंगतीर्थतिलके शत्रुंजयेऽर्द्द होद्धारं कर्तुमना अजायततमां साफल्यमिच्छन् श्रियः || ४५|| अत्र स्यात् सुकृतं कृतं तनुमतां श्रेयः श्रियां कारणं मत्त्रैवं निजपूर्वज ब्रज महानंदप्रमोदाप्तये । तीर्थ श्रीविमलाचले ऽतिविमले मौलेऽईतो मंदिरे जीर्णोद्धारमकारयत्स सुकृती कुंतीतनूजन्मवत् ॥ ४६ ॥ शृङ्गेण भिन्नगगनांगणमेतदुच्चै - चैत्यं चकास्ति शिखर स्थित हेमकुंभम् । हस्तेषु ५२ हस्तमितमुपैति नाकलक्ष्मी विजेतुमिव काममखर्वगर्वाम् ॥ ४७ ॥ यत्रार्द्ददोकसि जितागरकुंभिकुंभाः कुंभा विभांति शरवेदकरेंदु १२४५ संख्याः । किं सेवितुं प्रभुमयुः प्रचुरप्रताप पुरैर्जिता दिनकराः कृतनैकरूपाः ॥ ४८ ॥ उन्मूलितप्रमदभूमिरुद्दानशेषान् विश्वेषु विनकरिणो युगपन्निर्हतुम् । सज्जाः स्म इत्यमभिधातुमिदुनेत्राः (२१) सिंहा विभांत्युपगता जिनधानि यत्र ॥ ४९ ॥ योगिन्यो यत्र शोभते चतस्रो जिनवेश्मनि । निषेवितुमिवाक्रांताः प्रतापैरागता दिशः ॥ ५० ॥ राजंते च दिशां पाला [[]त्राऽर्द्ददालये । मूर्तिमंत किमायाता धर्मास्संयमिनाममी ॥ ५१ ॥ X
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy