SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ लेखाकः-१२ । पट्टः प्रवाह इव निर्झरनिझरिण्याः शुद्धात्मभिर्विजयदानमुनीशहंसः ॥ १२ ॥ सौभाग्यं हरिसर्व पर्वहरणं रूपं च रंभापति श्रीजैत्रं शतपत्रमित्रमहसां चौरं प्रतापं पुनः । येषां वीक्ष्य सनातनं मधुरिपुस्वःस्वामिघशिवो जाताः काममपत्रपाभरभृतो गोपत्वमाप्तास्त्रयः ॥१३॥ तत्पट्टः प्रकटः प्रकामकलितोद्योतस्तथा सौधव[व] सस्नेहै[ति]राजहीरविजयस्नेहमियैर्निम्ममे । सौभाग्यं महसां भरेण महतामत्यर्थमुल्लासिनां विभ्राणः स यथाजनिष्ट सुशां कामप्रमोदास्पदम्॥१४॥ देशाद् गूर्जरतोऽथ सूरिसपमा आकारिताः सादरं श्रीमत्साहिअकबरेण विषयं मेवातसंज्ञं शुभम् । शा.......... जपाणयोवतमसं सर्व हरंतो गवां स्तोमैः सुत्रितविश्वविश्वकमलोल्लासैनभोको इव ॥ १५ ॥ 'चक्रुः फतेपुरम............[न] भौम दृग्युग्मकोककुलमाप्तसुखं सृजंतः । अन्दकपावकनृपप्रमिते १६३९ स्वगोभिः । सोल्ला..............""वुजकाननम् ये ॥१६॥ दामेवाखिलभूपमूर्द्धसु निजमाज्ञां सदा धारयञ् श्रीमान् शाहिअकबरो नरवरो देशेष्व] शेपेप्वपि । षण्मासाभयदानपुष्टपटहोद्घोषानघध्वंसितः कामं कारयति स्म हृष्टहृदयो यद्वाक्कल्लारंजितः ॥१७॥ यदुपदेशवशेन मुदं दधन् । निखिलमण्डलवासिजने निजे ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy