SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ लेखाक ५३७-५,३९ । ३२५ टोकरभा० दया सुत वाधा भा० पार्वती पुत्ररत्न सा० पु० (१) रत्नपाल भार्या हंसाई ताभ्यां स्वपुण्याय श्रीशान्तिनाथविवं कारितं प्रतिष्ठितं श्रीवइत्खरगच्छे श्रीजिनसिंहभूरयस्तत्पट्टालंकारश्रीजिनचंद्रसारिभिः ।। ही ॥ (५३७) सं० १३५६ ज्येष्ठशुदि १५ शुक्रे ठ० छाड़ा व्यवल्ह (१) तथा ठ० कुमारदेवीमूर्तिसमं कारिता प्रतिष्ठिता च । ( ५३८ ) संवत् १६८१ वर्षे ज्येष्ठवदि ९ गुरुवासरे श्रीअहम्मदपु. रवास्तव्यवृद्धशाखीयडीसावालज्ञातीय सा० चीरा भार्या वाई सुहडदे पुत्रेण सा० वर्धमान --- बाई वइजल पुत्र सा० - लजी प्रमुखकुटुंबयुतेन स्वश्रेयोऽथ सपरिकर श्रीशांतिनाथविवं कारितं सा. श्रीशांतिदासप्रतिष्ठायां पतिष्ठापितं प्रतिष्ठितं च तपागच्छे भ० श्रीविजयदेवसूरिवारके महोपाध्यायश्रीविवेकहर्षगणानामनुशिष्यमहोपाध्यायश्रिीमुक्ति सागरगणिभिः श्रियेस्तु ॥ शुभं भवतु ॥ ' ( ५३९ ). .. ॥ सं० । १८५४ माघवदि ५ भौमे । श्रीविजयानंदसरिगच्छे वारेजानगरवास्तव्यश्रीश्रीमालि ज्ञातीयवृद्धशाखीयसा । नानचंद सीवचंद नाम्ना पार्श्वनाथविवं. का । श्रीविजयलक्ष्मीसूरिगच्छे प्रतिष्ठितं .... .
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy