SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे E दो तोकेन भार्या सजल प्रमुख कुटुंबयुतेन स्वयले श्रीदेवपरिकरः कारितः प्रतिष्ठितथ तपागच्छे भट्टारकपुरंदर भट्टारकथीहीरविजयसूरीश्वर शिष्यभट्टारक श्री विजयसेन सूरीश्वरपट्टालंकारहारानुकारिभिट्टारकप्रभूभट्टारकश्रीविजयसेनसूरिभिरितिभद्रम् ॥ ૨૨ ( ५३३ ) अथ शुभं संवत्सरे संवत् १७७८ वर्षे मासोत्तमश्रीभाद्रपदमासे शुक्लपक्षे ८ तिथौ रविवासरे श्री पूज्य श्रीपास चंद्रसूरिजी - नाछत्रवपयंत्र भट्टारक श्रीनेमिचंद्रसूरिजी विजयराज्ये श्रीअणहिलपुरपत्तने समस्तश्रीसंघेन मंगळायै कारापिताः श्रीरस्तु ॥ २ ॥ ( ५३४ ) श्रीपार्श्वनाथ भीडभंजनजी संवत् १८४४ वैशाख सु० १० गुरौ श्रीवारेजावास्तव्यसमस्तसंधेन कारिता श्रीविजयलक्ष्मी सूरिभिः प्र० । ( ५३५ ) संवत् १८८१ ना वैखाखसुदि ६ रवौ अजितनाथ ( : ) प्रतिष्ठित (:) भट्टारकश्री आणंद सोमसूरिभिः तपागच्छे | ( ५३६ ) संवत् १६६१ अलाइ ५० वर्षे श्रीअन्वरविजयिराज्ये वैशाख ११. शुक्रे ओसवालज्ञातयिनवलक्खागोत्रे सा०
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy