SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्राचीन नलेखसंग्रहे. देवसूरिशिष्य श्रीयशोदेवमूरिणां मूर्ति..............कारापिता प्रतिष्ठिता श्रीशांतिसूरिभिः । ( ५०९ ) एर्द० ॥ संवत् १३४९ वर्षे चैत्रवदि ६ रवी श्रीब्रह्माणगच्छे अरिष्टनेमिदेवजगत्यां श्रीजज्जगसूरिभिः स्वकीयगुरुभ्रातृपंडि० रतनस्य मूर्तिः कारिता प्रतिष्टिता च शुभं भवतु । पं. जसचं । पं० वयजा। पं०वीका। (५१० श्रीचापोत्कटवंशोद्भव महाराजश्रीवनराजगुरु श्रीनागेंन्द्रगच्छे श्रीशीलगुणसूरिशिष्य श्रीदेवचंद्रसृरिमृतिः । ( ५११) (1) एर्द ०|| सं० १६६२ वर्षे वैशाखसुदि १५ सोमे पत्तन वास्तव्य वृद्धशाखीय प्राग्वाटजातीय दो० शंकर भा० वाहलीनाम्न्याः मुत दो० कुंधरजी भ्रातृव्य दो० श्रीवंत भा० अजाई सुतं दो० लालजी पुत्र रतनजी प्रमुखयुतया स्वश्रेयोर्थम् वृहत्तपा (8) गच्छेश शीलादिगुणधारक भ० श्रीमविर म० श्रीयाणंदविमल सुंरिपट्टप्रभाव (4) क श्रीविजयदानमूरिपट्टालंकाराणां स्ववचोरंजितभी- अकवरपातिसाहविहितसर्वजीवाभयदान
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy