SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क ४९७--९०० ३१३ ९॥ सं० १३३१ वर्षे वैशाप सुदि १५ बुधे जाल्योधरगच्छे मोढवंशे श्रे० यशोपालसुत ठ० पुनाकेन मातृमाल्हाण श्रेयोर्थ विमलनाथविवं कारितं प्रतिष्ठितं श्रीहरिप्रभसूरिभिः ॥ ( ४९७ ) सं० १६६६ वर्षे पो० व० ८ रवौ श्रीशंखेश्वर पार्श्वनाथपरिकरः अहम्मदावाद वास्तव्य सा० जयतमाल भा० जीवादेसुतपुण्यपालकेन स्वश्रेयसे कारितः प्रतिष्ठितश्च श्रीतपागच्छे भट्टारक श्री हरिविजयसूरीश्वरपट्टोदयाचलभासनभानुसमानभट्टारकश्रीविजयसेन सूरीश्वर निर्देशात् तत् शिष्यश्रीविजयदेवसूरिभिः श्रीमति राजनगरे | इति शुभम् ॥ ( ४९८ ) १२३८ वर्षे माघसुदि ३ शनौ श्रीसोमप्रभसूरिभिर्जिनमातृ- भ्यां राजदेवारत्नाभ्यां P कल्याणमस्तु पट्टिका प्रतिष्ठिता स्वमातुः.... श्रीसंघस्य ॥ DR. *** .......... 10.000 ******** ( ४९९ ) संवत् १३२६ वर्षे माघवदि २ खौ श्रीब्रह्माणगच्छे श्री. श्रीमालज्ञातीय. . सुतजाल्हाकेन श्रीनेमिनाथविवं चतु विंशतिपट्टसहितं .. 0 9000 . प्रतिष्ठितं श्रीबुद्धिसागर सूरिभिः । ***** St ( ५०० ) सं० १३२६ वर्षे माघवदि २ रवौं श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीय ... .... .... श्रेयोऽर्थं सुतजाल्हाकेन श्रीआदि : नाथविवं चतुर्विंशतिपट्टसहितं कारितं । प्रतिष्ठितं श्रीबुद्धिसागर - सूरिभिः । मंगलमस्तु । ४०
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy