SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ लेखासः-४५५ । २९७ सौराष्ट्रनाथः प्रणति विधत्ते कच्छाधिपो यस्य भयाद्विधेति । असन यच्छति मालवेशो जीयायशोजित स्वकुलावतंसः ॥२॥ श्रीवीरपट्टक्रमसंगतोऽभूदाग्याधिकः श्रीविजयेन्दुमूरिः। श्रीमन्धरैः प्रस्तुतसाधुमार्गचके वरीदत्तवरप्रसादः ॥ ५ ॥ सम्यक्त्वमार्गो हि यशोधनाही दृढीकृतो यत्सपरिच्छदोऽपि । संस्थापितश्रीविधिपक्षगच्छः संघचतुर्धा परिसेव्यमानः ॥ ६ ॥ पट्टे तदीये जयसिंहमूरिः श्रीधर्मघोपः प्रमहेन्द्रसिंहः । सिंहप्रभाजितसिंहमूरिदेवेन्द्रसिंहः कविचक्रवर्ती ।। ७ ।। धर्मप्रभः सिंहविशेषकादः श्रीमान्महेन्द्रप्रभसरिरायः । श्रीमेस्तुझोऽमितशक्तियांश्च कीर्त्यद्भुतः श्रीजयकीर्तिमृरिः ॥८॥ वादिद्विपोघे जयकेशरीशः सिद्धान्तसिन्धु वि भावसिन्धुः ! सूरीश्वरः श्रीगुणसेवधिश्च श्रीधर्ममूतिर्मधुदीपमूर्तिः ।। ९ ।। यस्यांघ्रिपसाजनिरन्तरसुप्रसन्नात् ___ सम्यक फलन्ति सुमनोरथक्षमालाः । श्रीधर्ममूर्तिपदपनामनोजहंसः कल्याणसागरगुरुर्जयताद्धरियाम् ।। १० ।। पञ्चाणुव्रतपालकः सकरुणः कल्पद्रमाभः सतां गांभीर्यादिगुणोज्ज्वलः शुभवतां श्रीजनधर्मे मतिः । द्वे का समतादरः क्षितितले श्रीओमवंशे विभुः श्रीमहालणगोरजो वरतरोऽभून सादि सिंहाभिधः ॥११॥ तदीयपुत्रो हरपालनामा देवान नन्दोऽध स पर्वतोऽभून् । वच्छस्ततः श्रीअमरातुमिहा गान्याधिकः कोटिकलाप्रवीणः॥१२॥ श्रीमतोऽमरसिंहस्य पुत्रा मुक्ताफलोपमाः । वर्द्धमान-चापसिंह-पासिंदा अगी अमः ॥ १३ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy