SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क - ४५२ । उच्चैरभ्रंलिहशिखरटत्तोरणैरंचितश्रीः प्रासादोऽयं धरणीवलये नंदतादाशशांकम् ॥ ३१ ॥ श्री युगादिजिनाधीशमासादेन पवित्रितः । ग्रामोऽपि वर्द्धतामेप सुखसंपत्तिभिचिरम् || ३२ || ॥ इति प्रशस्तिः ॥ २९९ ( ४५२ ) अयेह श्रीगुर्जर मंडले वडनगरवास्तव्पनागरज्ञातीय लघुशाखीयभद्र सिआणागोत्र मुख्यगां । लाडिका | भा० पत्नीसुतेन गां । चाटुआख्येन कुंवरजी । धर्मदास | वीरदासाख्यसुतत्रययुतेन संवत् १६४९ वर्षे मार्गसुदि १३ सोमवासरे स्वभुजार्जितबहुद्रव्यव्ययेन कावीतीर्थे स्वपुण्यार्थे सर्वजिन्नामा श्रीऋषभदेवमासादः कारितः प्रतिष्ठितश्च तपागच्छेश भट्टारकपुरंदर श्रीहीर विजयमूरिपहमहोदयकारिभिः श्रीविजय सेनरिभिचिरं नन्दतात् श्रीरस्तु |छ । ( ४५३ ) || द० || पातिसाहश्री ७ अकच्चरजलालदीनविजयराज्ये गरासिया राठोडश्री ५ प्रतापसिंघश्री खंवायतवास्तव्यलघुनागर - ज्ञातीयगां बाहुआसुतकुंवरजीकेन श्रीधर्मनाथमासादकृतः उपरिसेठपीतांवरवीरा तथा से० शिवजी बोधा गजधर विश्वकर्माज्ञातीयश्रीराजनगरवास्तव्य सूत्रधार सता सुत वीरपाल शलाट सूत्रभाण गोरा । देवजी संवत् १६५४ वर्षे श्रावणदि ९ वारशनी स्वभुजार्जित बहुव्यव्ययेन श्रीकावीतीर्थे स्वपुण्पायें रत्नतिलका नाम्ना चावन जिनालयसहितः मासादः फारितः । लि | पं ज्ञानेन । श्रीः । 1
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy