SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९४ प्राचीननलेखसंग्रह स वाहुआख्यः स्त्रमुखाय तत्र वसन्ननेकैः सह बन्धुवर्गः। : सन्मानसंतानधन यशोभिर्दिने दिने वृद्धिमुपैति सम्यक् ।। २२ ॥ श्रीद्दीरमूररुपदेशलेशं निशम्य तत्वावगमेन सद्यः । मिथ्यामति यः परिहाय पूर्व जिनेन्द्रधर्मे दृढवासनोऽभूत् ॥२३॥ पूर्वार्जितमवलपुण्यवशेन तस्य सन्न्यायमार्गसुकृतानुगतः प्रवृत्तेः। पापप्रयोगविरतस्य गृहे समस्ता । भेजुः स्थिरत्वमचिरादपि संपदो यः ॥ २४ ॥ सधर्मसाधर्मिकपोषणेन मुमुक्षुवर्गस्य च तोपणेन । दीनादिदानः स्वजनादिमानैः स्वसंपदस्ताः सफलीकरोति ॥२५॥ इतश्च-- शत्रुजयख्यातिपयो दयान काचीति तीर्थ जगति प्रसिद्धम् । कोप्टरकाममयमत्र चैत्यं दृष्टा विशीर्ण मनसेति दल्यो । २६ ।। दृढं भवेत्यमिदं यदीह कृतार्यतामेति ममापि लक्ष्मीः । अहहचोवासितमानसस्य मनुष्यतायाः फलमेतदेव ॥ २७ ॥ ततः श्रद्धावता तेन भूमिशुद्धिपुरःसरम् । कावीतीर्थे स्वपुण्याथै श्रीनाभेयजिनेशितुः ॥ २८ ॥ नंदवेदरसैणांक्रमिते संवत्सरे (१६४९) बरे। स्वभुजार्जितविचेन प्रासादः कारितो नवः ।। २९ ।। सारसारस्वतोद्वाररंजितानेकभृधवैः। श्रीमद्विजयसेनाख्यसरिराजैः प्रतिष्ठितः ॥ ३० ॥ मूळस्वामी जिनपतियुगादीश्वरो यत्र भास्वत् द्वापंचाशत्रिदशकुलिकासंवृतः पुण्यसत्रम् । ६
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy