SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ लेखाका-१॥ वस्त्रालंकृति [ हेम ] तुंगतुरगादीनां च सद्विार्षण मेवं विस्तरपूर्वकं गिरिवरे विवप्रतिष्ठापनम् ॥ ३० ॥ विक्रमसमयातीते तिथिमितसंवत्सरेऽश्ववसुवर्षे १५८७ । शाके जगत्रिवाणे १४५३ वैशाख कृष्णपष्ठयां च ॥ ३१ ॥ मिलिताः सूरयः संघा मागेणा मुनिपुंगवाः । वहमाने धनुलग्ने प्रतिष्ठा कारिता वरा ॥ ३२ ॥ लावण्यसमयाख्येन पंडितेन महात्मना सप्तमोद्धारसक्ता च प्रशस्तिः प्रकटीकृता ॥ ३३ ॥ श्रीमद्वा [हदर] क्षितीशवचनादागत्य शत्रुञ्जये 'प्रासादं विदधाप्य येन वृ"""द्विवमारोप्य च । उद्धारः किल सप्तमः कलियुगे चक्रेऽथ ना"...... जीयादेष सदोशवंश मुकुटः श्रीकर्मराजश्विरम्॥३४॥ यत्कर्मराजेन कृतं सुकार्य मन्येन केनापि कृतं हि तन्नो। 'यम्लेच्छराज्ये [ऽपि नृपा] ज्ञयेवो द्धारः कृतः सप्तम एप येन ॥ ३५ ॥ सत्पुण्यकर्माणि वहुनि संघे 'कुर्वन्ति भव्याः परमत्र काले। कर्माभिधानव्यवहारिणैवो 'द्धारः कृतः श्रीविमलाद्रिशृंगे ॥ ३६॥ श्रीचित्रकूटोदयशैलशृंगे . कर्माख्यभानोरुदयान्वितस्य । शत्रुजये विवविहारकृत्य .......[कवि ] लीयं स्फुरतीति चित्रम् ॥ ३७॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy