SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ केसा-६४९ । वृत्तानन्दितलोको प्रीत्या रामलक्ष्मणसहक्षा (शी)।॥१९॥ जाया जाल्हणदेवीति रखजनकैरवकौमुदी । तस्य पुत्री तया ममुतौ शब्दार्थाविध भारतीदेव्या ॥ २० ॥ पे (खे) तलः क्षितिपति-- ( 14 ) गुणिगण्यो योऽन्छलत्कलियुगं सुविवेकात सिंहशावव दभीविजयादिसिंहविश्रुत इलेन्दुरयं किं ॥ २१ ॥ दिवं गते नातरि तस्य सूनी लालाभिध धर्मधुरीणमुख्ये श्रेयोर्थमस्यैव जिनेन्द्रचैत्ये येनेह जी( 15 ) णोंद्ररणं कृतं तु ॥२२॥ जयताद्विजयसिंहः कलिकुम्भ कविदारणैककृतयत्नः । निजकुलमण्डनभानुगुणी दीनों द्धरणकल्पतरुः ॥ २३ ॥ सट्टत्तविमलकीर्तिस्तस्यासी गुणवंशभूः पुण्यपटोदयक्ष्माभृत् पठप - - - (16) पदीधिती ॥ २४ ॥ अनुपमा नाम सुबत्ततोऽपि श्रिया दिदेवीत्युभये तु जाये । पुरोगवन्धोरमवश्च तस्य कान्ता बरा सूहदी धर्माशीला ॥ २५॥ देव सिंहः सुतीऽप्यस्य पेलवन्महिमास्पदं दीपपद घोनितं येन कुलं चाीयमा . . . . . . . . (17) ॥ २६ ॥ गुरुपट्टे पुण्यों यशःपीतिर्थशानिधिः । तबोधादर्दनः पूनां यः करोति विकाटजां ॥ २७ ।। हमारवंशजमदर्भमणीयमानः श्रीलालण: प्रगुणपुण्यता बतारः । तारेशसनिमयशोजिनशा. (१९) सनाहों निःशेषफल्मपविनाशनमध्यवर्णः ॥ २८ ॥ सिं हपुरवंशजन्मा जयताल्यो विजित एनमःपक्षः ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy