SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८० प्राचीनजेनलेससंग्रह ॥ ९ ॥ उभी धुरं धारयनः प्रजानां पितुः पदस्यास्य च धुर्यकल्यौ । कल्पद्रुमा (8) . . . . . . . . . . . गौभुवि रामकृष्णौ ॥ १० ॥ श्री स्तस्मतीर्थ तिलकं पुराणां स्तम्धं जयश्रीपहिनं महद्भिः । आस्त पुरं प्रोहियमाहवंशे मुभूषितं भूपतिवर्णनीये ॥ ११ ॥ निदर्शनं साधुसुसत्यसन्धी वं (9) . . . . . . . . कीर्निगमः । खलाख्यया यो विदितो पहदिद्धि गता धम्धनी विनीनः ।। १२ ।। पलक्षणसौभाग्यधम्मदाननिदर्शनं माता या मोहनारीप सातोऽ. स्य बादडा · · · · ॥ १३ ॥ सं . . . ( 10 ) . . . 'देशालाची हकाजिनपार्थत्यं यन्मण्डलं नागपनेः फणाग्ररत्नं नु किं पुण्यस्मृतंयस्याः ॥ १४ ॥ अविकलगुणलक्ष्मीकिलः मृनुराजः समभवाविक पुण्यः शीलसत्या स ( 11 ) . . . . . . . . . लमुदयस्थं झुनयोर्यन चक्र विरिख भुवनं यो मानितः सर्वलोकः ॥ १५ ॥ सवितर्वत्यस्य पुरः सुमण्डपं याकारयत्पुज्यमुघमण्डनं । स्वसा च तम्याजनि रत्नमञ्जिका मुरत्नसूर्या धनसिंहगेहिनी ( 12 ) ॥ १६ ॥ भीमट जाल्दणकाकलत्रयजलखीमडगुणिमा घाः । तयोर्वभूवुननया निजवंशाद्धरणधोरयाः ॥१७॥ पिठल्यकमुनेः माई यगांवीरों योधनः । पालयन स्नि पुण्यात्मा शैवं धर्म जिनस्य च (1.3 ) ॥ १८ ॥ आस्वदपुत्रौ . . ' सुमदनपालाभिधौ धन्यौं
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy