SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे ( ४३१ ) || र्द० || संवत् १६११ वर्षे बृहत्खरतरगच्छे श्रीजिनपाणिक्यमृरिविजयराज्ये || श्रीमालन्यातयि पापडगोत्रे | ठाकुर रावण तत्पुत्र उणगडमल तद्भार्या नमणी । तत्पुत्र जीवराजेन श्री पार्श्वनाथपरिगृह कारापितं । गउ धर्मसुंदरगहिमां ( 3 ) २६४ ( ४३२ ) संवत् १५६९ वर्षे माघशुदि १३ दिने स्तंभतीर्थवासी ऊकेशज्ञातीय सा० पातल भा० पातलदे पुत्र सा० जड़ता भार्या फते पुत्र सा० सीहा सहिजा भा० पुरी पुत्री सापा [पु०] दलिक भा० कमलापुत्र सा० जीराकेन सा० पुनी पितृव्य सा० सोपा हापा विजा कुटंवयुतेन पितृवचनात् स्वसंतान थे - योर्थ श्रीसुमतिनाथविवं कारितं प्रति० तपागच्छे श्रीसोमसुंदरसृरिसंताने श्रीसुमतिसाधुरिपट्टे श्रीमविमलसूरिभिः महोपाध्यायश्री अनंतंसगणि प्र० परिवारपरिवृतैः । ( ४३३ ) ।। सं० १५०७ वर्षे फा० ० ३ बुधे ओशवंशे बहरा हीरा भा० हीरादे पु० ० घेता भा० घेतलदे पु० ० हिमति पिठ श्रेयसे श्रीशांतिनाथवित्रं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरि श्रीजिनसागरसूरिभिः प्रतिष्ठिता । (४३४ ) (1) संवत् १६७७ ज्येष्ठ वदि ५ गुरुवारे पातसा हिश्रीजहां
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy