SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २ प्राचीन जैन लेखसंग्रहे सन्नन्दनो दाउमुरडुमध तुंगः सुवर्णोऽपि विहारसारः । जिनेश्वरस्तात्रपवित्रभूमिः श्रीचित्रकूटः सुरशैलतुल्यः ॥ ३ ॥ विशालसालक्षितिलोचनाभो रम्य तृणां लोचनचित्रकारी । विचित्रकूटों गिरिचित्रकूटो लोकस्तु यत्राखिलकूटमुक्तः ॥ ४ ॥ तत्र श्रीक्कुम्भराजोऽभूत्कुम्भोद्भवनिभो नृपः । वैरिवर्गः समुद्रो हि येन पीतः क्षणात् क्षितौ ॥ ५ ॥ [a]पुत्र राजमोऽभूद्राज्ञां मल इवोत्कटः । सुतः संग्रामसिंहोऽस्य संग्रामविजयी नृपः ॥ ६ ॥ तत्पभूपणमणिः सिंहेन्द्रवत्पराक्रमी । रत्नसिंहोऽधुना राजा राजलक्ष्म्या विराजते ॥ ७ ॥ इत गोपाहगिरी गरिष्टः श्रीप्पसटीप्रतिवोविदथ । श्रीआमराजोऽजनि तस्य पत्नी काचित्वभूव व्यवहारिपुत्री ॥ ८ ॥ तत्कुक्षिजाताः किलराजकोष्टा गारादगोत्रे सुकृतकपात्रे | श्री ओशवंशे विशदे विशाले तस्यान्वये मी पुरुषाः प्रसिद्धाः || ९ || श्रीसरणदेवनामा तत्पुत्रो रामदेवनामाऽभूत | लक्ष्मी सिंहः पुत्रो (त्रस्/ तत्पुत्रो भुवनपालाख्यः ॥१०॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy