SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अर्हम् । प्राचीन जैनलेख संग्रहः । 番凉凉 श्रीशत्रुञ्जय पर्वतस्थ जिनमन्दिरगत - शिलापट्टप्रतिमा पादुकादिप्रशस्तिलेखाः । Re ( १ ) ॥ ॐ ॥ स्वस्ति श्रीगूर्जर घरित्र्यां पातसाह श्रीमहिमूद - पट्टप्रभाकरपातशाहश्रीमदा फरसाहपट्टो द्योतकारकपातसाह श्रीश्री श्रीश्रीश्रीबाह दर साह विजयराज्ये । संवत् १५८७ वर्षे राज्यव्यापारधुरंधरपानश्रीमझादवानव्यापारे श्रीशत्रुञ्जयगिरौ श्रीचि - त्रकूटवास्तव्य दो० करमाकृत - सप्तमोद्धारसक्ता प्रशस्ति लिख्यते ॥ स्वस्ति श्रीसौख्यदो जीयाद युगादिजिननायकः । केवलज्ञानविमलो विमलाचलमण्डनः ॥ १ ॥ श्रीपादे प्रकटमभावे भावेन भव्ये भुवनप्रसिद्धे । श्री चित्रकूटो मुकुटोपमानो विराजमानोऽस्ति समस्तलक्ष्म्या ॥ २ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy