SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २५२ प्राचीन जैन लेखसंग्रहे ( 3 ) भगिनी धरमत्याख्या भर्तृव यशोभदः । कारितं श्रेयसे ताभ्यां रम्येदस्तुंगमंडपम् ॥ (४२९ ) (1) ओं ॥ सं० १२४१ वैशाखमुदि ७ अह श्रीकेसण देवरा ( 2 ) ष्ये तस्यात्मजश्री मोढलदेवस्वभुज्यमानधंधाणक( 3 ) पचैत्ये श्रीमहावीरदेववर्षगतिनिमित्तं पना( 4 ) यिय भं० यदुवीर गुणधरेन मांडव्यपुरीय मंड( 5 ) पिकायां दानमध्यात् ० ॥ मासं प्रति दातव्या (6) चंद्रार्क यावत् || बहुभिर्वसुधा भुक्ता राजभिः ( 7 ) सगरादिभिः । यस्य यस्य यदा भूमि तस्य तस्य ( 8 ) तदा फलं ॥ स्वदचं परदत्तं वा देवानां जो हरेत् (१) वनं । षष्टिवर्षसहस्राणि नरके स कृमिर्भवेत् || (830) ओं ॥ श्रीवर्द्धमानविभुरतशारदेन्दुदोषानुषंम (ग) विमुखः सुभगः शुभाभिः । आढ्यं भविष्णुरमलाभिरसों कलाभिः संतापमतयतु कौमुदमातनोतु ॥ १ ॥ श्रीमति धारावर्षे विक्रमतर्फे प्रमारकुलदर्पे | अष्टादशशतदेशो से चंद्रावती से ॥ २ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy