SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे (2) अहतमईतगतां तलतांतभक्त्या श्रीशांतिनामकमनंतनितांतभक्त्या | श्रीविश्वसनतनुजं भजतात्मशक्त्या सारंगलक्ष्मणजिनं स्मरतोक्तयुक्त्या ॥ २ ॥ यस्यातीतभवेऽप्यकारि मद्दता शक्तस्तनामर्पिणा येनाकारभृता कपोततनुभृद्रिक्षापुरीलो (8) ईतः । भोक्ता योगिकयोगिचक्रिपदवीसाम्राज्यराज्यश्रियः । स श्रीशांतिजिनोस्तु धार्मिक नृणां दातात्मसंपत्श्रियः ॥ ३ ॥ श्रीशांतिदेवोऽवतु देवदेवो धर्मोपदिष्टामुददायि सेवः। नंतास्ति यस्यादिमवर्णनामा राजोपमास्यस्य तु भक्तिनाम ।। ४ ॥ श्रीधनराजोपाध्यायानामुपदेशेन (4) पंडित मुनिलिखितं ।। सूत्रधार जोघा दंता गदा नरसिंगकेन कारितानिकायानि चतु:किकामलपट्टकं ॥. शुभं सूयात || राउलश्रीमेघराजविजयराव्ये श्रीशांतिनाथनालिमंडपो निष्पन्नः ॥ (४१८) (1) [संव] १५६८ वर्ष वैशाखशुदि ७ दिने गुरुपुष्ययोगे राउल श्रीकुभकर्ण विजय[राज्ये] (2) श्रीविमलनाथप्रासादे श्रीतपागच्छनायकभट्टारकरीहेम विमलमूरिशिष्य पं० चारित्रसाधुगणि(8 ) नामुपदेशेन श्रीविरमपुरवासिसकल श्रीसंघेन कारा पितो रंगमंडपः ! सूत्रधारदेलाकंन कृतः । चिरं नंदतु । श्रीरस्तु ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy