SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४१५-४१७ । (४१५) सं० १५३४ वर्षे माघसु ० ९ उप० ज्ञातीय गादहीयागोत्रे सा० कोहा भार्या रतनादे पु० आका भा० यस्मादे पुत्र हराजा वडमेरादि सहितेन श्रीवासूपूज्यविवं कारितं श्रीउप० ककुदाचार्य संताने प्र० देवगुप्तसूरिभिः । ( ४१६ ) सं० १५०५ वर्षे राणा श्रीलाखापुत्र राणा श्रीमोकलनंदन राणा श्री कुंभकर्णकोशव्यापारिणा साह कोला पुत्ररत्न भंडारी श्रीवेलाकेन भार्या वील्हणदे विजयमानभार्या रतनादे पुत्र भं० मूंधराज भं० धनराज भं० कुंरपालादिपुत्रयुतेन श्री अष्टापदाहः श्रीश्रीश्री शांतिनाथमूलनायक प्रासाद[:] कारितः श्रीजिनसागरसूरिप्रतिष्ठितः श्रीखरतरगच्छे चिरं राजतु । श्रीनराजसूरि श्रीजिनवर्द्धनसूरि श्रीजिनचंद्रसूरि श्रीजिनसागरसूरिपट्टांभोजानंदतु श्रीजिन सुंदरसूरि प्रसादतः । शुभं भवतु | पं० उदयशीलगणि नंनमति ॥ २५५ (४१७) ( 1 ) ॥ संवत् १६१४ वर्षे श्रीवीरमपुरे || श्रीशांतिनाथ - चैत्ये मार्गशीर्षमासे प्रथमद्वितीयादिने | श्रीखरतरगच्छे श्रीजिनचंद्रसूरिविजयराज्ये ॥ सश्रीकवीरमपुरे विधिचैत्यराजे प्रोत्तुंगचंगशिपरे नतदेवराजे । सौवर्णवर्णवपुषं सुविशुद्धपक्षं प्रेयोतितीर्थपतिम - तशुद्धपक्षं ॥ १ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy