SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्राचीनजेन लेखसंग्रहे (21) प्रतिष्टि(ष्ठिीतं च श्रीतपागच्छे श्रीहेमविमलसूरितत्पठ्ठल क्ष्मीकमलाक्षीकंटस्थलालंकारहारकृतस्त्रगुज्ञिप्ति__ (22) सहकृतकुमार्गपारावारपतज्जंतुसमुद्धरणकर्णधाराकारसु विहितसाधुमार्गक्रियोद्धारश्रीआणंद( 23 ) विमलसृरिपट्टप्रकृष्टतममहामुकुटमंडनचूडामणीयमानश्रीवि जयदानसूरितत्पट्टपूर्वाचलतटीप(24) - - - - - - करणसहस्रकिरणानुकारिभिः स्वकीय बचनचातुरीचमत्कृतकृतकश्मीरकामरूप(25) - - - - - - - - [स्ता]नकाबिलबदकसाहिल्लीमरू स्थलीगुर्जरत्रामालवमंडलप्रभृतिकानकजनपद( 26 ) - - - - - - - आचरणनैकमंडलाधिपतिचतुर्दश .च्छत्रपतिसंसेव्यमानचरणमाउनंदन जलालु(27 ) दीनपातसाहिश्रीअकबरसुरत्राणप्रदत्तपूर्वोपत्रर्णितामारि फरमानपुस्तकमांडागारपदानवंदि • • • • • • • • • • • (28) ........... दिवढयानसर्वदोपंगीयमानसर्वत्र प्रख्यातजगद् रुविरुदयारिभिः । प्रशांततानिःस्पृहता( 29 ) - - तामविज्ञतायुगप्रधानताद्यनेकगुणगणानुकृतप्राक्त नवज्रस्वाम्यादिमृरिमिः मुवि( 30 ) [ हितसिरोम ]णिसुगृहीतनामधेयभट्टारकपुरंदरपरमगुरु गच्छाधिराज श्री श्री श्री श्री श्री श्री श्री श्री ( 31 ) श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री [ हरिविज ]यसरिभिः स्वशिष्यसौभाग्यभाग्यवैराग्य
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy