SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेख संग्रहे ( ३६८ ) सं० १४८५ वै० शु० ३ बुधे प्रारबाट श्रे० समरसी सुत दो० धारा भा० सूहवदे सुत दो० मंहिपा भा० माल्णदे सुत दो० मुलाकेन पितृव्य दो० धर्माभ्रातृदो० मांइआभ्यां च दो० महिपा श्रेयसे श्रीसुविधिर्विवं कारितं प्रतिष्ठितं श्रीतपागच्छेश श्री सोमसुंदरमूरिभिः ॥ २२० ( ३६९ ) ( 1 ) ओं ॥ स्वस्ति श्रीनृपविक्रमकालातीतसंवत (त्) १ [३]९४ [ चैत्रशुदि १३ शुक्रे ( 2 ) श्रीआसलपुरे महाराजाधिराजश्रीवणवीरदेवराज्ये रा उत ( 3 ) माल्ह णान्वये राउतसोमपुत्रराउतवांवी भार्या जाखलदेवि (4) पुत्रेण राउतमूलराजेन [श्री ] पार्श्वनाथदेवस्य ध्वजारोपणसमये (5) राउतवाला राउतहा [था ] कुमरमा नींवा समक्षं मातृ(ता)पित्रोः पु ( 6 ) ण्यार्थे ढिकुes वा[s]] सहितः प्रदत्तः । आचंद्रार्क यावदियं व्य ( 7 ) वस्था प्रमाणा ( णं ) || बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः य ( 8 ) स्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ १ शुभं भवतु ॥ श्रीः ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy