SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ • लेखाका-३६६-३६७। १९ __ (1) ॥ ० ॥ सं. १६८६ वर्षे प्रथमाषाढव० ५ शुक्रे राजा धिराजगजसिंहजीराज्ये योधपुरनगरवास्तव्य मंणोत्र ( 2 ) जैसासुतेन जयमलजीकेन श्रीशांतिनाथविवं कारितं प्रति ष्ठापितं स्वप्रतिष्ठायां प्रतिष्ठितं च श्रीतपागच्छा(3) धिराजभट्टारक (4) [श्री] ५ श्रीविजयदेवमूरिभिः स्वपट्टालंकार आचार्य___ श्रीश्रीविजयसिंहसूरिप्रमुखपरिवार सहितैः) ( ३६७ ) (1) श्रीपद्मप्रभविवं (2) ॥ दै० ॥ सं० १६८६ वर्षे प्रथमापाड ३० ५ शुक्र (3) राजाधिराजश्रीगजसिंहप्रदत्तसकलराज्यव्यापाराधिका रेण (4) मं० जेसा सुत मं० जयमल्लजीनाम्ना श्रीचंद्रमभर्विवं कारितं प्रतिष्ठापितं स्वप्रतिष्ठायां श्रीजा(5) लोरनगरे प्रतिष्ठितं च तपागच्छाधिराज भ० श्रीहीर विजयमूरिपट्टालंकार भ० श्रीविजयसेनसूरिपट्टालंकार पातशाहि श्रीजहांगीर प्रदत्त महातपाविरुदधारक(6) भ० श्री५ श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्य श्रीविजयसिंहमूरिप्रमुखपरिवार परिकरितः । राणा श्री जगसिंहराज्ये नाडुलनगररायविदारे श्रीपद्मप्रभविवं (3) स्थापितं ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy