SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१० प्राचीनजैनलेखसंग्रहे द्रसूरिचरणनलिनयुगलदुर्ललितराजहंसश्रीपूर्णभद्रसूरिचरणकमलपरिचरणचतुरमधुकरेण समस्तगोष्ठिकसमुदायसमन्वितेन श्रीश्रीमालवंशविभृपणश्रेष्टियशोदेवसुतेन सदाज्ञाकारिनिज(5) -(भ्रात यशोराजजगधरविधीयमाननिखिलमनोरथेन श्रेष्टि( प्टि )यशोवीरपरमश्रावकेण संवत् १२३९ वैशाख. सुदि ५ गुरी सकलत्रिलोकीतलाभोगभ्रमणपरिश्रांति]कमलाविलासिनीविश्रामविलासमंदिरं अयं मंडपो निमर्मापितः ॥ तथा हि ॥ नानादेशसमागतनवनवैः स्त्रीपुं सवगैर्मु[ ]र्यस्यै(6) - - - वावलोकनपरेनों तृप्तिरासाद्यते । स्मारं स्मारमयो यदीयरचनावैचित्र्यविस्फूर्जितं तेः स्वस्थानगतैरपि प्रतिदिनं सोत्कंठमावर्ण्यते ॥ ४ वि[व]भरावरवधृतिलक किमेतल्टीलारविंदमय किं दुहितुः पयोधेः। दत्तं सुरैरमृतकुंडमिदं क्रिमन यस्यावलोकनविधी विविधाविकल्पाः ॥ ५ ग पूरेण पातालं (7) · · · (विस्तारे? )[ ण ] महीतलं । तुंगत्वेन नभो येन व्यानशे भुवनत्रयं ॥ ६ किं च ॥ स्फु व्योमसरः समीनमकरं कन्यालिकुंभा[कु ]ल मेपाढ्यं सकुलीरसिंहमिथुनं प्रोद्यपालंकृतं । ताराकेरवमिंदुधामसलिलं सद्राजहंसास्पदं यावत्तावदिहादिनाथभवने नंद्यादसौ मंडपः ॥ ७ कृतिरियं श्रीपूर्णभद्रसूरीणां ॥ भद्रमस्तु श्रीसंघाय ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy